Bihar Board 9th Sanskrit Objective Answers Chapter 11 ग्राम्यजीवनम्

Bihar Board Class 9th Sanskrit Book Solutions संस्कृत पीयूषम् भाग 1 Chapter 11 ग्राम्यजीवनम् NCERT पर आधारित Text Book Questions and Answers Notes, pdf, Summary, व्याख्या, वर्णन में बहुत सरल भाषा का प्रयोग किया गया है.

Bihar Board 9th Sanskrit Objective Answers Chapter 11 ग्राम्यजीवनम्

श्न 1.
भारते कूषां संख्या अधिका अस्ति ?
(a) नगराणाम्
(b) ग्रामाणाम्
(c) वनेषु
(d) नद्यः
उत्तर-
(b) ग्रामाणाम्

प्रश्न 2.
भारतं कूषां देशः अस्ति?
(a) नगराणां
(b) वस्तूनां
(c) ग्रामाणां
(d) स्वर्गस्य
उत्तर-
(c) ग्रामाणां

Bihar Board 9th Sanskrit Objective Answers Chapter 11 ग्राम्यजीवनम्

प्रश्न 3.
अद्य ग्रामे कस्य कल्पना नास्ति?
(a) स्वर्गस्य
(b) नगरस्य
(c) वनस्य
(d) वैज्ञानिकी
उत्तर-
(a) स्वर्गस्य

प्रश्न 4.
देशे ग्रामापेक्षया कूषां संख्या क्रमशः वर्धते ?
(a) ग्रामाणां
(b) नगराणां
(c) वनेषु
(d) वस्तुनां
उत्तर-
(b) नगराणां

Bihar Board 9th Sanskrit Objective Answers Chapter 11 ग्राम्यजीवनम्

प्रश्न 5.
विदेशेषु आमेऽपि कीदृशी समृद्धिः आगता?
(a) राज्ञी
(b) महात्मा
(c) वस्तुनां
(d) वैज्ञानिकी
उत्तर-
(d) वैज्ञानिकी

प्रश्न 6.
प्रचीनकाले ग्राम्यजीवनं कीदृशं आसीत् ?
(a) बहुसुखयम्
(b) सुखयम्
(c) वनम्
(d) दुखम्
उत्तर-
(a) बहुसुखयम्

Bihar Board 9th Sanskrit Objective Answers Chapter 11 ग्राम्यजीवनम्
प्रश्न 7.
अस्माकं देशे जनाः कुत्र वसन्ति ?
(a) ग्रामे नगरे च
(b) ग्रामे वने च
(c) ग्रामे
(d) नगरे
उत्तर-
(a) ग्रामे नगरे च

Leave a Comment