Bihar Board 9th Sanskrit Objective Answers Chapter 14 राष्ट्रबोधः

Bihar Board Class 9th Sanskrit Book Solutions संस्कृत पीयूषम् भाग 1 Chapter 14 राष्ट्रबोधः – NCERT पर आधारित Text Book Questions and Answers Notes, pdf, Summary, व्याख्या, वर्णन में बहुत सरल भाषा का प्रयोग किया गया है.

Bihar Board 9th Sanskrit Objective Answers Chapter 14 राष्ट्रबोधः

प्रश्न 1.
धनञ्जयेन सह विद्यालयं कः गच्छन् आसीत् ?
(a) विवेकः
(b) विनोदः
(c) रामः
(d) विजयः
उत्तर-
(a) विवेकः

प्रश्न 2.
यायावरः बालकः कूपीम् उत्थाप्य कुत्र निगूठवान् ?
(a) यावदेव
(b) स्वस्यूते
(c) शीघ्रमेव
(d) अनुचितम्
उत्तर-
(b) स्वस्यूते

Bihar Board 9th Sanskrit Objective Answers Chapter 14 राष्ट्रबोधः

प्रश्न 3.
मार्गः कून मग्नः जातः आसीत् ?
(a) भिक्षुकः
(b) ग्रामीण
(c) जलप्लावनेन
(d) पथिकः
उत्तर-
(c) जलप्लावनेन

प्रश्न 4.
यः देशस्य रक्षां करोति तस्य किं प्रशस्यते?
(a) ग्रामीण
(b) राष्ट्रबोधः
(c) पथीकः
(d) भिक्षुकः
उत्तर-
(b) राष्ट्रबोधः

प्रश्न 5.
धनञ्जयः आपणात् किं क्रीतवान् ?
(a) रेलजलम्
(b) राष्ट्रबोधम्
(c) अनुचितम्
(d) वृक्षम्
उत्तर-
(a) रेलजलम्

Bihar Board 9th Sanskrit Objective Answers Chapter 14 राष्ट्रबोधः
प्रश्न 6.
विवेकः धनञ्जयस्य किं कार्य निव्दति ?
(a) रेलजलम्
(b) अनुचितम्
(c) राष्ट्रबोधम्
(d) वर्गम्
उत्तर-
(b) अनुचितम्

Leave a Comment