Bihar Board 9th Sanskrit Objective Answers Chapter 3 यक्ष-युधिष्ठिर संवाद

Bihar Board Class 9th Sanskrit Book Solutions संस्कृत पीयूषम् भाग 1 Chapter 3 यक्ष-युधिष्ठिर संवाद NCERT पर आधारित Text Book Questions and Answers Notes, pdf, Summary, व्याख्या, वर्णन में बहुत सरल भाषा का प्रयोग किया गया है.

Bihar Board 9th Sanskrit Objective Answers Chapter 3 यक्ष-युधिष्ठिर संवाद

प्रश्न 1.
कूलस्वित् आश्रितो लोकः ?
(a) क्रोधम्
(b) ज्ञानेन
(c) अज्ञानेन
(d) सत्येन
उत्तर-
(c) अज्ञानेन

Bihar Board 9th Sanskrit Objective Answers Chapter 3 यक्ष-युधिष्ठिर संवाद

प्रश्न 2.
कः साधु ?
(a) सर्वभूतहितेरतः
(b) दुर्जयः
(c) युधिष्ठिरः
(d) स्वधर्मम्
उत्तर-
(a) सर्वभूतहितेरतः

प्रश्न 3.
किं ज्ञानम् ?
(a) सर्वभूतहितेरतः
(b) तत्वार्थ सम्बोधनम्
(c) लोभात्
(d) धनम्
उत्तर-
(b) तत्वार्थ सम्बोधनम्

प्रश्न 4.
का दया?
(a) सर्वसुखैषित्वम्
(b) तत्वार्थसम्बोधनम्
(c) स्वधर्मम्
(d) सर्वभूतहितेरतः
उत्तर-
(a) सर्वसुखैषित्वम्

Bihar Board 9th Sanskrit Objective Answers Chapter 3 यक्ष-युधिष्ठिर संवाद
प्रश्न 5.
किं ज्ञानम् ?
(a) स्वधर्मम्
(b) लोभम्
(c) धनम्
(d) तत्वार्थसम्बोधनम्
उत्तर-
(d) तत्वार्थसम्बोधनम्

प्रश्न 6.
किं स्थैर्यम् ?
(a) दुर्जयम्
(b) स्वधर्मम्
(c) स्वार्थम्
(d) लोभम्
उत्तर-
(b) स्वधर्मम्

प्रश्न 7.
कः अनन्तकः व्याधि ?
(a) संवादः
(b) सत्यः
(c) ज्ञानः
(d) क्रोधः
उत्तर-
(a) संवादः

Bihar Board 9th Sanskrit Objective Answers Chapter 3 यक्ष-युधिष्ठिर संवाद

प्रश्न 8.
कुत्र मित्राणि त्यजति ?
(a) क्रोधात्
(b) ज्ञानम्
(c) लोभात्
(d) स्वधर्मम्
उत्तर-
(c) लोभात्

प्रश्न 9.
कः सुदुर्जयः शत्रुः ?
(a) लोभः
(b) क्रोधः
(c) ज्ञानः
(d) अनन्तकः
उत्तर-
(b) क्रोधः

प्रश्न 10.
किं तत्वार्थसम्बोधः?
(a) ज्ञानं
(b) क्रोधः
(c) लोभः
(d) सत्यः
उत्तर-
(a) ज्ञानं

Bihar Board 9th Sanskrit Objective Answers Chapter 3 यक्ष-युधिष्ठिर संवाद

प्रश्न 11.
पुंसां दुर्जयः शत्रुः कः?
(a) स्वर्णम्
(b) ज्ञानः
(c) क्रोधः
(d) दुखः
उत्तर-
(b) ज्ञानः

प्रश्न 12.
कः पुमान् पण्डितः ज्ञेयः।।
(a) विद्वान्
(b) धर्मज्ञः
(c) दुर्जयः
(d) निर्दयः
उत्तर-
(b) धर्मज्ञः

Bihar Board 9th Sanskrit Objective Answers Chapter 3 यक्ष-युधिष्ठिर संवाद
प्रश्न 13.
लोकः ……… आवृतः ।
(a) अज्ञानेन
(b) ज्ञानेन
(c) सत्यः
(d) क्रोधः
उत्तर-
(a) अज्ञानेन

प्रश्न 14.
साधुः ………. स्मृतः।
(a) निर्दयः
(b) ज्ञानेन
(c) सदयः
(d) अज्ञानेन
उत्तर-
(c) सदयः

Bihar Board 9th Sanskrit Objective Answers Chapter 3 यक्ष-युधिष्ठिर संवाद
प्रश्न 15.
……… सुदुर्जयः शत्रुः।।
(a) लोभः
(b) क्रोधः
(c) सत्यः
(d) असत्य:
उत्तर-
(b) क्रोधः

प्रश्न 16.
अनन्तकः व्याधिः ……….।
(a) क्रोधः
(b) अनन्तकः
(c) लोभः
(d) सत्यः
उत्तर-
(c) लोभः

Bihar Board 9th Sanskrit Objective Answers Chapter 3 यक्ष-युधिष्ठिर संवाद
प्रश्न 17.
इन्द्रियानिग्रहः ………. ।
(a) क्रोधः
(b) लोभः
(c) धैर्यम्
(d) अधैर्यम्
उत्तर-
(c) धैर्यम्

Leave a Comment