Bihar Board 9th Sanskrit Objective Answers Chapter 5 संस्कृतस्य महिमा

Bihar Board Class 9th Sanskrit Book Solutions संस्कृत पीयूषम् भाग 1 Chapter 5 संस्कृतस्य महिमा- NCERT पर आधारित Text Book Questions and Answers Notes, pdf, Summary, व्याख्या, वर्णन में बहुत सरल भाषा का प्रयोग किया गया है.

Bihar Board 9th Sanskrit Objective Answers Chapter 5 संस्कृतस्य महिमा

प्रश्न 1.
संस्कृतं विना का नास्ति ? ।
(a) संस्कारः
(b) विद्या
(c) संस्कृति
(d) विचारा:
उत्तर-
(c) संस्कृति

Bihar Board 9th Sanskrit Objective Answers Chapter 5 संस्कृतस्य महिमा

प्रश्न 2.
कस्यांभाषायां वेदाः उपलम्यन्ते ?
(a) संस्कृतभाषायाम्
(b) व्याकरणशास्त्रे
(c) प्राकृतभाषायाम्
(d) खगोलशास्त्रस्य
उत्तर-
(a) संस्कृतभाषायाम्

प्रश्न 3.
पाणिनिः कस्मिन् शास्त्रे निपुणः ?
(a) खगोलशास्त्रे
(b) व्याकरणशास्त्रे
(c) दर्शनशास्त्रे
(d) रसायनशास्त्रे
उत्तर-
(b) व्याकरणशास्त्रे

प्रश्न 4.
कस्य अध्ययनम् आवश्यकम् ?
(a) वनस्पतिविज्ञानस्य
(b) नानाग्रन्थस्य
(c) साहित्स्य
(d) संस्कृतस्य
उत्तर-
(d) संस्कृतस्य

Bihar Board 9th Sanskrit Objective Answers Chapter 5 संस्कृतस्य महिमा
प्रश्न 5.
संगीतरत्नाकरः कस्मिन् शास्त्रे ग्रन्थः ?
(a) संगीतशास्त्रे
(b) संस्कृतशास्त्रे
(c) व्याकरणशास्त्रे
(d) खगोलशास्त्रे
उत्तर-
(a) संगीतशास्त्रे

प्रश्न 6.
आर्यभट्टः कस्य शास्त्रस्य ग्रन्थकार: ?
(a) खगोलशास्त्रे
(b) बीजगणिते
(c) चिकित्साशास्त्रे
(d) भौतिकविज्ञाने
उत्तर-
(a) खगोलशास्त्रे

Bihar Board 9th Sanskrit Objective Answers Chapter 5 संस्कृतस्य महिमा
प्रश्न 7.
किं विना न संस्कृतिः ?
(a) भाषाम्
(b) विद्या
(c) संस्कारम्
(d) संस्कृतं
उत्तर-
(d) संस्कृतं

प्रश्न 8.
संस्कृतं विना न
(a) ज्ञानम्
(b) संस्कृतिः
(c) संरक्षणम्
(d) संस्कारम्
उत्तर-
(b) संस्कृतिः

Bihar Board 9th Sanskrit Objective Answers Chapter 5 संस्कृतस्य महिमा
प्रश्न 9.
भाषाणां जननी ………..।
(a) हिन्दी
(b) व्याकरण
(c) संस्कृतम
(d) अंग्रेजी
उत्तर-
(c) संस्कृतम

प्रश्न 10.
इयं भाषा ……….. अस्ति ।
(a) अजरा
(b) अजरा-अमरा
(c) मृता
(d) अमरा
उत्तर-
(b) अजरा-अमरा

Bihar Board 9th Sanskrit Objective Answers Chapter 5 संस्कृतस्य महिमा
प्रश्न 11.
व्याकरणशास्त्रस्य लेखकः ……………।
(a) यास्क:
(b) आर्यभट्टः
(c) देवः
(d) पाणिनिः
उत्तर-
(d) पाणिनिः

प्रश्न 12.
क्रियार्थं ……….. लकाराः सन्ति ।
(a) चत्वारः
(b) पञ्च
(c) दश
(d) अष्टौ
उत्तर-
(c) दश

Leave a Comment