Bihar Board Class 6 Sanskrit Solutions Chapter 2 सरलपदपरिचयः

Bihar Board Class 6th Sanskrit Book Solutions संस्कृत अमृता Amrita Bhag 1 Chapter 2 सरलपदपरिचयः- NCERT पर आधारित Text Book Questions and Answers Notes, pdf, Summary, व्याख्या, वर्णन में बहुत सरल भाषा का प्रयोग किया गया है.

Bihar Board Class 6 Sanskrit Solutions Chapter 2 सरलपदपरिचयः

मौखिकः

प्रश्न 1.
उच्चारण करें-

कम्बल
कबूतर
आम
लीची
कछुआ।

उत्तर-

कम्बल – कम्बलम्
कबूतर – कपोतः
आम – आम्रम्
लीची – लीचिका
कछुआ- कच्छपः
Bihar Board Class 6 Sanskrit Solutions Chapter 2 सरलपदपरिचयः
प्रश्न 2.
निम्नलिखित का संस्कृत रूप बताएं
घड़ा, तालाब, लाल, अमरूद, गर्म।

उत्तर-
घड़ा -घट: तालाब-तडाग: लाल- रक्तम् अमरूद – अमृत-फलम गर्म -उष्णम्।

प्रश्न 3.
निम्न शब्दों का वर्ण-विच्छेद करें –

नरः
घट:
नेत्रम्
गजः
अंश्व:
पुष्यम्

उत्तर-

नरः -न् + अ + र् + अः
घट: – + अ + ट् + अः
नेत्रम् -न् + ए + त् + र + अ + म्
गजः -ग् + अ + ज् + अ।
अश्वः – अ + श् + व् + अः
पुष्पन्:- प् + उ + + प + अ + म्
लिखितः

प्रश्न 4.
उपयुक्त शब्दों को मिलाकर वाक्य की रचना करें

गजा: – गच्छतः
वयम् – गायति
बालको – पतति
वृक्षः – धावति
अश्वः – चलन्ति
गायकः – पठामः

उत्तर-

गजाः – चलन्ति
वयम् – पठामः
बालको – गच्छतः
वृक्षः – पतति।
अश्वः – धावति
गायकः – गायति।
Bihar Board Class 6 Sanskrit Solutions Chapter 2 सरलपदपरिचयः
प्रश्न 5.
वर्गों को मिलाकर शब्द बनाएँ

प्रश्न (क)
न् + अ + र् + अः

उत्तर-
नरः।

प्रश्न (ख)
घ् + अ + ट् + अः

उत्तर-
घटः।

प्रश्न (ग)
व् + ऋ + क्ष् + अ
उत्तर-
वृक्षः।

प्रश्न (घ)
भ् + र् + अ + म् + अ +
उत्तर-
भ्रमरः।

प्रश्न (ङ)
ब् + आ + ल् + अ
उत्तर-
बालः।

Bihar Board Class 6 Sanskrit Solutions Chapter 2 सरलपदपरिचयः
प्रश्न (च)
प् + अ + ल् + अ + त् + इ
टतर-पठति।

प्रश्न 6.
कोष्ठक में से उपयुक्त शब्द चुन कर रिक्त स्थानों की पूर्ति
करें-

यथा – बालिका पठति – (बालिका/बालिकाः)

यम् ………………. (बालकाः/बालक: बालको)
सा ………………. । (धावति/धावत:/धावन्ति)
…………… नृत्यन्ति । (मयूरौ/मयूरा:/मयूरः)
पुष्पाणि …….. । (विकसति/विकसन्ति/विकसत:)
आवाम् …………. (पठामि/पठावः/पठाम:)
कूर्दति । (नृपः/मण्डूक:/वानरः)

उत्तर-

अयम् बालकः।
सा धावति।
मयूरा: नृत्यन्ति ।
पुष्पाणि विकसन्ति ।
आवाम् पठावः।
वानरः कूर्दति।
Bihar Board Class 6 Sanskrit Solutions Chapter 2 सरलपदपरिचयः
प्रश्न 7.
उदाहरण के अनुसार रिक्त स्थानों की पूर्ति कीजिए –

Bihar Board Class 6 Sanskrit Solutions Chapter 2 सरलपदपरिचयः 1
उत्तर-
(क) देवः – देवाः
(ख) नरः – नरौ – नराः
(ग) नृपः – नृपौ – नृपाः
(घ) पुष्पम् – पुष्पे – पुष्पाणि
(ङ) गृहम् – गृहे – गृहाणि
(च) बालिका – बालिके – बालिकाः

प्रश्न 8.
संस्कृत में अनुवाद करें

यह लड़का है। – (अस्ति )
यह विद्यालय है। – (विद्यालय:)
आम मीठा होता है। – (भवति)
वे लड़कियाँ हैं। – (बालिका:)
वह कौन है? – (कः)
उत्तर-

अयम् बालकः अस्ति।
अयम् विद्यालयः अस्ति।
आम्रम् मधुरं भवति।
ताः बालिकाः सन्ति।
सः कः अस्ति।
Bihar Board Class 6 Sanskrit सरलपदपरिचयः Summary
गृहोपकरणानि –

एषा खट्टा अस्ति। – अर्थ – यह खटिया है।
कम्बलम् उष्णं भवति। अर्थ – कम्बल गर्म होता है।
घटः पूर्णः अस्ति। – अर्थ – घड़ा भरा है।
पर्यः विस्तृतः अस्ति। अर्थ – पलंग बड़ा है।
अयं दर्पणः अस्ति – अर्थ – यह ऐनक है।
वर्तिका प्रज्वलिता अस्ति। अर्थ – बत्ती जल रही है।
पशव –

अश्वः धावति । – अर्थ – घोड़ा दौड़ता है।
अजा चरति। – अर्थ – बकरी चर रही है।
गजः विशालः भवति। – अर्थ – हाथी विशाल है।
उष्ट्रः मरुस्थलस्य यानम् अस्ति। – अर्थ- ऊँट रेगिस्तान की सवारी है।
कच्छपः मन्दं चलति। – अर्थ – कछुआ धीरे चलता है।
कुक्कुरः बुषकतिः – अर्थ-कुत्ता भुंकता है।
Bihar Board Class 6 Sanskrit Solutions Chapter 2 सरलपदपरिचयः
पक्षिण –

मयूरः नृत्यति। – अर्थ – मयूर नाचता है।
कोकिल: कूजति। – अर्थ – कोयल कूकती है।
कपोतः तिष्ठति। – अर्थ- कबूतर बैठा है।
कुक्कुटः अन्नं खादति। – अर्थ – मुर्गा अनाज खाता है।
हंसः तडागे तरति। – अर्थ – हंस तालाब में तैरता है।
पुष्पाणि –

कमलं राष्ट्रीय पुष्पम् अस्ति। – अर्थ-कमल राष्ट्रीय फूल है।
पाटलपुष्पं रक्तम् अस्ति। – अर्थ- गुलाब का फूल लाल है।
इदं चम्पक-पुष्पम् अस्ति। – अर्थ – यह चम्पा का फूल है।
मल्लिका विकसति। – अर्थ – चमेली खिलती है।
इदं जपा-पुष्पम् अस्ति। – अर्थ- यह उड़हुल का फूल है।
फलानि –

आनं मधुरं फलं भवति। – अर्थ -आम मीठा फल होता है।
अमृतफलं पक्वम् अस्ति। – अर्थ-अमरूद पका है।
सः जम्बू फलानि खादति। – अर्थ-वह जामुन खाता है।
द्राक्षा अम्ला अस्ति। – अर्थ – अंगूर खट्टा है।
लीचिका मधुरा कामला च अस्ति। – अर्थ-लौची मीठी और मुलायम है।
सेवम् शोणं भवति। – अर्थ-सेब लाल होता है।
शरीरावयवा-

तस्य ललाटं विशालम् अस्ति। – अर्थ- उसका ललाट विशाल है।
नासिका तुगा अस्ति। – अर्थ-चाक लम्बी है।
तस्य कर्णो विस्तृतो स्तः। – अर्थ-उसके दोनों कान बड़े हैं।
नेत्रम् आकर्षकम् अस्ति। – अर्थ – आँख आकर्षक है।
रामस्य दन्ताः स्वस्थाः सन्ति। – अर्थ- राम के दाँते नौरोग हैं।
रमेशस्य हस्ती लम्बी स्तः। – अर्थ-रमेश के दोनों हाथ लम्बे हैं।
शब्दार्था:- एषा(स्त्री०) – यह। खट्वा – खटिया (स्त्री०)। कम्बलम् -कम्बला उष्णम् – गर्म । भवति – होता है । होती है। घटः – घड़ा। पूर्णः – पूरा/भरा हुआ। अस्ति – है। पर्यङ्कः – पलंग। विस्तृतः – बड़ा/फैला हुआ। अयम्(पु०)-यह। दर्पणः – दर्पण/ऐनक। वर्तिका – मोमबत्ती/बत्ती/दीपक। प्रज्वलिता – जलती हुई/जल रही । अश्वः – घोड़ा । धावति – दौड़ता है। अजा – बकरी । चरति – चरती है/चरता है। गजः – हाथी। विशालः – बड़ा। उष्ट्रः – ऊंट। मरुस्थलस्य – रेगिस्तान का। यानम् – गाड़ी/सवारी/वाहन। कच्छपः कछुआ। मन्दम् – धीरे। कुक्कुरः – कुत्ता। बुक्कति – कता है। मयूरः – मोर। नृत्यति – नाचती है/नाचता है। कोकिलः

Bihar Board Class 6 Sanskrit Solutions Chapter 2 सरलपदपरिचयः

कोयला कूजति – कूकता है। कपोतः – कबूतर। तिष्ठति – बैठा है/बैठता है। कुक्कुटः – मुर्गा। अन्नम् – अनाज। खादति – खाता है/खाती है। तडागे – तालाब में। तरति – तैरता है, तैरती है। पुष्पम् – फूला पाटलपुष्पम् – गुलाब का फूल। रक्तम् – लाल। इदम् (नंपु०)- यह। चम्पकपुष्पम् – चम्पा का फूल। मल्लिका – चमेली। जपापुष्पम् – उड़हुल का फूल है, विकसति – खिलता है। आमम् – आम। मधुरम् – मीठा। अमृतफलम् – अमरूद। पक्वम् – पका। जम्बुफलानि ‘- जामुन। द्राक्षा – अंगूर। अम्ला – खट्टी। लीचिका – लीची। सेवम् – सेब। शोणम् – लाला ललाटम् – मस्तक। नासिका – नाका तुझा – ऊँची/लम्बी। तस्य – उसका। कर्णः -कान। नेत्रम् – आँख। आकर्षकम् – आकर्षक/सुन्दर। दन्ताः – दाँत। स्वस्थः – मजबूत/नीरोग स्वस्था सन्ति- हैं। हस्तौ -हाथ(द्वि०)। लम्बी – लम्बे। स्तः (द्विव०)- हैं। नरः – पुरुषा

Leave a Comment