BSEB Bihar Board Class 7 Sanskrit Solutions Chapter 4 स्वतन्त्रता-दिवसः

Bihar Board Class 7th Sanskrit Book Solutions संस्कृत Chapter 4 स्वतन्त्रता-दिवसः- NCERT पर आधारित Text Book Questions and Answers Notes, pdf, Summary, व्याख्या, वर्णन में बहुत सरल भाषा का प्रयोग किया गया है.

BSEB Bihar Board Class 7 Sanskrit Solutions Chapter 4 स्वतन्त्रता-दिवसः

मौखिकः

प्रश्न (1)
अधोलिखितानां पदानाम् उच्चारणं कुरुत –

इदानीमपि
प्रस्तुतः
गमिष्यावः
ध्वजस्य
उत्तोलनाय
चलिष्यामः
प्रधानाचार्यः
शीघ्रमागमिष्यति
प्रतिवर्षम्पू
र्वपुरुषाणाम् ।

नोट: उच्चारण छात्र स्वयं करें ।

Bihar Board Class 7 Sanskrit Solutions Chapter 4 स्वतन्त्रता-दिवसः
प्रश्न (2)
अधोलिखितानां पदानाम् अर्थं वदत –

आवाम्ग
मिष्याव:
उत्तोलनाय
उभौ
मा
बोधयति
प्रतिष्ठितः
अस्माकम्अ
द्य
आत्मनः
प्रतिकूलानि
परेषाम्स
माचरेत्अ
पेक्षितः
कथयित्वा
गृहीत्वा ।

उत्तराणि –

आवाम् – हम दोनों
गमिष्यावः – (हमदोनों) जाएँगे
उत्तोलनाय – फहराने के लिए
उभौ – दोनों
मा – नहीं
बोधयति – संबोधित करते हैं
प्रतिष्ठितः – सम्मानित
अस्माकम् – हमलोगों का
अद्य – आज
आत्मनः – अपने
प्रतिकूलानि – विपरीत
परेषाम् – दूसरों का
समाचरेत् – व्यवहार करना चाहिए
अपेक्षितः – वञ्छित
कथयित्वा – कहकर
गृहीत्वा – लेकर ।
Bihar Board Class 7 Sanskrit Solutions Chapter 4 स्वतन्त्रता-दिवसः
प्रश्न (3)
निम्नलिखितानां धातुरूपाणां पाठं कुरुत –

आगच्छति । – आगच्छतः – आगच्छन्ति
आगच्छसि – आगच्छथः – आगच्छथ
आगच्छामि – आगच्छाव: – आगच्छामः

नोट: छात्र स्वयं अभ्यास करें।

प्रश्न (4)
स्वतन्त्रतादिवसस्य विषये हिन्दीभाषायां पञ्च वाक्यानि वदत ।
उत्तरम्-
15 अगस्त, 1947 को हमारा देश स्वतंत्र हुआ । आज हम स्वतंत्र हैं। 15 अगस्त को प्रतिवर्ष स्वतंत्रता दिवस मनाया जाता है। हम अपने पूर्वजों के बलिदान को याद करते हैं । हमें आपस में मिल-जुलकर संयम से . रहना चाहिए ।

लिखित

प्रश्न (5)
अधोलिखितानां प्रश्नानाम् उत्तरं पूर्णवाक्येन लिखत –

स्वतन्त्रतादिवसः कदा आयोजितः ?
अस्मिन् पाठे कः प्रथम: वक्ता ?
ध्वजोत्तोलनाय कः आगच्छति ?
अस्माभिः कीदृशः व्यवहारः न करणीयः ?
जयतु भारतम्, जयन्तु भारतीयाः’ इति कथयित्वा मन्त्री महोदयः किं करोति ?

उत्तराणि-

स्वतन्त्रतादिवसः अगस्त मासस्य पञ्चदशतिथौ आयोजितः ।
अस्मिन् पाठे मन्त्री महोदयः प्रथम: वक्ता ।
ध्वजोत्तोलनाय मन्त्री महोदयः आगच्छति ।
अस्माभिः विषमः व्यवहारः न करणीयः ।
जयतु भारतम्, जयन्तु भारतीयाः’ इति कथयित्वा मन्त्री महोदयः नमस्कारं करोति ।
Bihar Board Class 7 Sanskrit Solutions Chapter 4 स्वतन्त्रता-दिवसः
प्रश्न (6)
सुमेलनं कुरुत –

स्वतन्त्रतादिवसः – (i) वह
अहम् – (ii). यह
आवाम् – (iii) हमलोग
वयम् – (iv) हमदोनों
अयम् – (v) मैं
सः – (vi) 15 अगस्त 1947

उत्तराणि-

– (vi)
– (v)
– (iv)
– (iii)
– (ii)
– (i)
प्रश्न (7)
कोष्ठात् पदं चित्वा रिक्तस्थानानि परयत –

आवां सहैव विद्यालयं ………………….. । (गमिष्यामः । गमिष्याव:)
ध्वजस्य उत्तोलनाय …………………. आगच्छति । (मन्त्री । प्रधानमन्त्री)
स्वतन्त्रतादिवसस्य शुभः अवसरः …… आयाति । (प्रतिवर्षम्/प्रतिामसम्)
अधुना वयं सर्वथा ……….. । (स्वतन्त्राः । परतन्त्रा:)
तदेव कार्यं करणीयं येन सर्वे जनाः ……..भवन्तु । (प्रमुदिताः/खिन्ना:)

उत्तराणि-

गमिष्याव:
मन्त्री
प्रतिवर्षम्
स्वतन्त्राः
प्रमुदिताः ।
Bihar Board Class 7 Sanskrit Solutions Chapter 4 स्वतन्त्रता-दिवसः
प्रश्न (8)
अधोलिखितवाक्येषु ‘सत्यम्’ ‘असत्यम्’ वा लिखत

विद्यालये स्वतन्त्रतादिवस्य भव्य समारोहः अस्ति । – सत्यम्
विद्यालये ध्वजस्य उत्तोलनाय मुख्यमन्त्री आगच्छति । – असत्यम्
स्वतन्त्रतादिवसः अस्माकं देशस्य पूर्वपुरुषाणां बलिदानं बोध यति । – सत्यम्
अधुना वयं सर्वथा स्वतन्त्राः । – सत्यम्
आत्मनः प्रतिकूलानि परेषां न समाचरेत् । -सत्यम्
प्रश्न (9)

शब्दान् दृष्ट्वा लिखत –

गमिष्याव:
शीघ्रम्प्र
धानाचार्यः
ध्वजोत्तोलनम्म
हत्त्वम्पू
र्वपुरुषाणाम्शा
स्त्राणि
प्रमदिताः
अपेक्षिता
व्यवहारः
स्वतन्त्रतायाः
मधुरान्नम्।।

नोटः छात्र स्वयं करें ।

प्रश्न (10)
मन्त्री महोदय स्वतन्त्रता दिवस के विषय में जो कुछ कहते हैं
उससे क्या शिक्षा मिलती है ?

Bihar Board Class 7 Sanskrit Solutions Chapter 4 स्वतन्त्रता-दिवसः

प्रश्न (11)
निम्नलिखितानां पदानां सन्धिं सन्धि-विच्छेदं वा कुरुत

सहैव = सह + एव
ध्वज + उत्तोलम् = ध्वजोतोलनम्
प्रधानाचार्य: = प्रधान + आचार्य:
एक + एकः – एकैकः
तदेव = तत् + एव
तदा + एव = तदेव
कुत्रापि = कुत्र + अपि
कस्य + अपि = कस्यापि
Bihar Board Class 7 Sanskrit स्वतन्त्रता-दिवसः Summary
शताब्दियों की राजनीतिक दासता से मुक्त होकर हमारा देश 15 अगस्त 1947 के दिन स्वतंत्र हुआ । इस दिवस का महत्त्व भारतवर्ष के लिए बहुत अधिक है। यह एक राष्ट्रीय दिवस के रूप में अपने देश तथा विदेशों में भी मनाया जाता है । इस दिवस के महत्त्व पर प्रस्तुत पाठ में एक संक्षिप्त वार्तालाप है।

कुन्तलः : मित्र ! त्वम् इदानीमपि न प्रस्तुतः? कदा विद्यालयं चलिष्यसि ?’
रहीमः : ननु, शीघ्रम् आगच्छामि । आवां सहैव विद्यालयं गमिष्यावः ।
कुन्तलः : चल, चल शीघ्रम् । विद्यालये स्वतन्त्रतादिवसस्य भव्य समारोह: अस्ति । तत्र ध्वजस्य उत्तोलनाय मन्त्री आगमिष्यति ।

(उभौ गच्छत:)

शब्दार्थ-इदानीमपि (इदानीम् + अपि) = इस समय भी. अबतक भी। ननु – ठीक है, अच्छी बात है। शीघ्रम् – जल्दी । आगच्छामि – आता/आती हूँ। सहैव (सह + एव) = साथ ही । गमिष्याव: – (हम दोनों) जाएँगे । चल – चलो । विद्यालये = विद्यालय में | भव्यः – बड़ा, अच्छा। ध्वजस्य – झण्डे के । उत्तोलनाय = उत्तोलन/फहराने के लिए।

Bihar Board Class 7 Sanskrit Solutions Chapter 4 स्वतन्त्रता-दिवसः
सरलार्थ –

कुन्तल : मित्र ! तुम इस समय भी तैयार नहीं हए हो? कब विद्यालय चलोगे ?
रहीम : अच्छी बात है, तुरत आता हूँ। हम दोनों साथ ही विद्यालय चलेंगे
कुन्तल : चलो, चलो, शीघ्र । विद्यालय में स्वतंत्रता दिवस का समारोह है । वहाँ झण्डा फहराने के लिए मंत्री आएँगे ।
(दोनों जाते हैं। रहीम !
रहीम : पश्य, पश्य कुन्तल ! अयं जोसफः आगच्छति । स विद्यालय गन्तुं धावति । (जोसर्फ प्रति) मा मा मित्र ! मा धाव । वयं सहैव चलिष्यामः ।

(सर्व विद्यालय प्राप्ताः)

शब्दार्थ – आगच्छति – आता/आती है। उभौ = दोनों । गच्छतः – (दोनों) जाते हैं । पश्य – देखो । गन्तम = जाने के लिए । धावति – दौड़ता/दौड़ती है। प्रति = की ओर । मा – मत/नहीं। धाव – दौड़ो । चलिष्यामः = (हमलोग) चलेंगे ।

सरलार्थ – देखो, देखो, कुन्तल ! यह जोसफ आ रहा है । वह विद्यालय जाने के लिए दौड़ रहा है । (जोसफ के प्रति) नहीं, नहीं, मित्र ! मत दौड़ो । हमलोग साथ हो चलेंगे।
(सभी विद्यालय पहुंचते हैं ।)

शीला : स्वागतं, स्वागतम् । आगच्छत । ध्वजस्य उत्तोलनस्थले सर्वे आचार्याः प्रधानाचार्यश्च वर्तन्ते । मन्त्री महोदयः अपि शीघ्रमागमिष्यति । चलत । स्व-स्थाने अवस्थिताः भवत । (मन्त्री ध्वजोत्तोलनं करोति, ततः स्वतन्त्रतादिवसस्य महत्त्व बोधयति ।)

शब्दार्थ – आचार्याः (बहुवचन) = आचार्य/शिक्षक । प्रधानाचार्यश्च (प्रधान+आचार्यः+च) – और प्रधानाचार्य/हेडमास्टर । वर्तन्ते = हैं । शीघ्रमागमिष्यति (शीघ्रम्+आगमिष्यति) = जल्दी आएगा/आएगी । चलत – (तुमलोग) चलो । स्व – अपना/अपने । स्थाने = स्थान/जगह पर । अवस्थिता – खड़े, खड़ी । भवत – हो जाओ । करोति – करता/करती है। ततः – उसके बाद, वहाँ से । स्वतन्त्रतादिवसस्य – आजादी के दिन का/की। बोधयति = बतलाता/बतलाती है।

सरलार्थ –

शीला : स्वागत है, स्वागत है ! आइए । ध्वजोत्तोलन स्थल पर सभी आचार्य और प्रधानाचार्य उपस्थित हैं । मन्त्री महोदय भी शीघ्र ही आ जाएँगे । चलें । अपने स्थान खडे हो जाएँ । (मन्त्री महोदय झंडा फहराते है । इसके पश्चात् स्वतंत्र दिवस का
महत्त्व बतलाते हैं।)

मन्त्री : अस्य विद्यालयस्य भान्याः प्रधानाचार्याः, अन्ये प्रतिष्ठिताः
आचार्याः, प्रियाः छात्रा: ! नूनं स्वतन्त्रतादिवसस्य शुभः अवसरः प्रतिवर्षम् आयाति, अस्माकं देशस्य पूर्वपुरुषाणां बलिदानं बोधयति । अस्माकं देशस्य एकैकः जनः अद्य प्रमदितः । अधना वयं सर्वथा स्वतन्त्रताः । किन्तु संयमः अस्माकं धनं वर्तते । शास्त्राणि कथयन्ति ।
“आत्मनः प्रतिकलानि परेषां न समाचरेत् ।”

शब्दार्थ – अस्य = इसका । विद्यालयस्य – विद्यालय का/की। मान्याः । – मान्यवर गणमान्य लोग । अन्ये – दूसरे । प्रतिष्ठिताः- सम्मानित/आदरणीय । नूनम् – निश्चित रूप से । शुभः – पवित्र, शुभ, अच्छा ! प्रतिवर्षम् – हर साल, प्रत्येक वर्ष । आयाति = आता / आती है । अस्माकम् – हमलोगों का । बलिदानम् – त्याग । एकैकः (एक+एकः) = एक-एक, हरेक । अद्यआज । प्रमुदितः – प्रसन्न हुआ, बहुत खुश । अधुना = इस समय । सर्वथा – पूरी तरह से । शास्त्राणि – ग्रन्थों में, पुस्तकों में । कथयन्ति – कहते । कहती हैं । आत्मनः – अपने / अपनी । प्रतिकलानि विपरीत / अच्छा न लगनेवाले । परेषाम् – दूसरों का/के लिए । समाचरेत् (सम्/आचरेत्). आचरण/व्यवहार करना चाहिए।

Bihar Board Class 7 Sanskrit Solutions Chapter 4 स्वतन्त्रता-दिवसः
सरलार्थ:

इस विद्यालय के माननीय प्राचार्य, आचार्यगण, प्रिय छात्रगण ! – निश्चय ही स्वतंत्रता दिवस का शुभ अवसर प्रतिवर्ष आता है और हमारे देश के पूर्व लोगों के बलिदान को कहता है । किन्तु संयम हमारा धन है । शास्त्र कहते हैं-“आत्मा के प्रतिकूल दूसरों के प्रति व्यवहार नहीं करें ।” हमारे देश के एक-एक लोग आज आनन्दित हैं । इस समय हमलोग पूरी तरह से स्वतंत्र हैं।

अतः तदेव कार्य करणीयं येन सर्वे जनाः प्रमुदिताः भवन्तु न कस्यापि कुत्रापि कष्ट भवेत् । अत्र जीवनस्य समरसता अपेक्षिता । सर्वे समानाः सन्ति । न कुत्रापि विषमता भवेत् । धर्मः, जातिः, वर्गः, प्रान्तः, वेश-भूषा, आहारः काम पृथक् भवेत् किन्तु सर्वे अस्यैव देशस्य स्वतन्त्राः नागरिकाः । अतः कथमपि -विषमः व्यवहारः न करणीयः तदैव स्वतन्त्रतायाः वास्तविक महत्त्वं भविष्यति ।

जयतु भारतम्, जयन्तु भारतीयाः । (इति कथयित्वा मन्त्री महोदयः नमस्कारं करोति । मधुरान्नं गृहीत्वा सर्वे गृहं गच्छन्ति ।) शब्दार्थ-तदेव (तत् एव) = वही । येन – जिससे । भवन्त – हो। कस्यापि (कस्य अपि) = किसी का भी । कुत्रापि (कुत्र+अपि) – कहीं भी । अपेक्षिता = अपेक्षित / वाञ्छित हैं । विषमता = विभिन्नता । असमानता । भवत् – हो । कामम् = भले ही । कथमपि (कथम् अपि)कैसे भी, किसी रूप में । करणीयः = करना चाहिए । तदैव (तदा+एव) – तभो । जयतु – (उसकी) जय हो । इति = ऐसा । कथयित्वा – कहकर । मधुरान्नम् (मधुर अन्नम्) – मीठा अन्न, मिठाई । गृहीत्वा लेकर, ग्रहण करके।

सरलार्थ-अत: वही कार्य करने योग्य है जिससे सभी लोग सुखी रहे । किसी को कहीं भी दःख नहीं हो । यहाँ जीवन की समानता वाञ्छित है। सभी लोग समान हैं। कहीं भी विषमता नहीं होना चाहिए । धर्म, जाति, वर्ग, प्रान्त, वेश-भूषा, आहार और कार्य अलग हो किन्तु सभी इस देश के स्वतंत्र नागरिक हैं । अत: कभी भी असमान व्यवहार नहीं करना चाहिए । तभी स्वतंत्रता का वास्तविक महत्त्व होगा। भारत की जय भारतीय की जाय ।

(यह कहकर मन्त्री महोदय नमस्कार करते हैं । मिठाई लेकर सभी घर जाते हैं ।)

व्याकरणम्

लोट् लकार (Imperative Mood)-संस्कृत में अनुज्ञा की दशा (Mood) बताने के लिए लोट् लकार का प्रयोग होता है जैसे- स पठतु – वह पढ़े। त्वं पठ – तुम पढ़ो । अहं पठानि = में पढूँ। यूयं लिखत – तुम सब , लिखो । बालकाः धावन्तु = लड़के दौड़ें। वयं वदेम – हम बोलें। इस पाठ में चल, पश्य, धाव, चलत, भवत, भवन्तु इत्यादि में लोट् लकार के प्रयोग हैं।

लुट् लकार (Future Tense)-भविष्यत् काल का बोध कराने के लिए धातु में लृट् लकार का प्रयोग होता है । इसमें लट् जैसे ही रूप होते हैं, केवल धातु के बाद ‘स्य’ या ‘इष्य’ लगाया जाता है । जैसे- गमिष्यति, गमिष्यसि, गमिष्यामि । आगमिष्यासि, चलिष्यसि, पठिष्यामः इत्यादि। कुछ धातुओं के तृट् रूप हैं – वद् – वदिष्यति, दा-दास्यति, वस्- वत्स्यति, दृश्-द्रक्ष्यति, वह-वक्ष्यति । प्रथम पुरुष एकवचन का रूप जान लेने से शेष रूप लट् के समान बना लें।

सन्धि-विच्छेदः

Bihar Board Class 7 Sanskrit Solutions Chapter 4 स्वतन्त्रता-दिवस 1
प्रकृति-प्रत्यय-विभाग:

Bihar Board Class 7 Sanskrit Solutions Chapter 4 स्वतन्त्रता-दिवस 2


Leave a Comment