MP Board Class 7th Sanskrit Solutions Chapter 15 मत्स्यत्रयकथा

MP Board Class 7th Sanskrit Book Solutions संस्कृत सुरभिः Chapte15 मत्स्यत्रयकथाr NCERT पर आधारित Text Book Questions and Answers Notes, pdf, Summary, व्याख्या, वर्णन में बहुत सरल भाषा का प्रयोग किया गया है.

MP Board Class 7th Sanskrit Solutions Chapter 15 मत्स्यत्रयकथा

प्रश्न 1.
एक शब्द में उत्तर लिखो
(क) मत्स्याः कुत्र अवसन्? [मछलियाँ कहाँ रहती थीं?]

उत्तर:
जलाशये

(ख) धीवराः कदा जलाशयम् अगच्छन्? [धीवर कब जलाशय पर चले गये?]
उत्तर:
कदाचित्

(ग) प्रत्युत्पन्नमतिः कः इव अतिष्ठत्? [प्रत्युत्पन्नमति किसकी तरह हो गयी?]
उत्तर:
मृतः इव

MP Board Solutions

(घ) तृतीयः मत्स्यः कुत्र पतितः? [तीसरी मछली कहाँ गिर पड़ी?]
उत्तर:
जाले

(ङ) अनागतविधाता कुत्र अगच्छत्? [अनागत विधाता कहाँ चली गई?]
उत्तर:
अन्यज्जलाशयम्।

प्रश्न 2.
एक वाक्य में उत्तर लिखो
(क) मत्स्यानां नामानि कानि? [मछलियों के नाम कौन-कौन से हैं?]

उत्तर:
मत्स्यानां नामानि-अनागतविधाता, प्रत्युत्पन्नमतिस्तथा, यद्भविष्यत्। [मछलियों के नाम-अनागतविधाता, प्रत्युत्पन्नमति और यद्भविष्यत् था।]

(ख) प्रत्युत्पन्नमतिः किमुक्त्वा निश्चिन्तः अभवत्? [प्रत्युत्पन्नमति क्या कहकर निश्चित हो गयी?]
उत्तर:
प्रत्युत्पन्नमतिः नाम मत्स्यः “समयानुगुणं कार्यं करोमि” इति उक्त्वा निश्चिन्तः अभवत्। [प्रत्युत्पन्नमति नामक मछली “समय के अनुसार कार्य करती हूँ” ऐसा कहकर निश्चिन्त हो गई।]

(ग) प्रभाते धीवराः किम् अकुर्वन्? [प्रात:काल में धीवरों ने क्या किया?]
उत्तर:
प्रभाते धीवराः जलाशयं गत्वा जालं प्रसार्य मत्स्यान् अगृह्णन्। [प्रातःकाल धीवरों ने जलाशय पर जाकर जाल फैलाकर मछलियों को पकड़ लिया।]

(घ) अनागतविधाता किम् अवदत्? [अनागतविधाता ने क्या कहा?]
उत्तर:
अनागतविधाता अवदत् ‘श्वः प्रभाते ते धीवराः नूनमेव अत्र आगमिष्यन्ति, सर्वान् च मत्स्यान् जाले बद्धवा नेष्यन्ति’, एतच्चिन्तयित्वा अनागतविधाता अन्यज्जलाशयं अगच्छत्।
[अनागत विधाता ने कहा, “प्रातः काल धीवर अवश्य ही यहाँ आयेंगे और सभी मछलियों को जाल में बाँधकर ले जायेंगे।” ऐसा चिन्तन करके अनागत विधाता दूसरे जलाशय में चली गई।]

(ङ) प्रत्युत्पन्नमतिः स्वनामानुगुणं किम् अकरोत्? [प्रत्युत्पन्नमति ने अपने नाम के अनुसार क्या किया?]
उत्तर:
प्रत्युत्पन्नमतिः स्वनामानुगुणं मृतः इव अतिष्ठत्। [प्रत्युत्पन्नमति अपने नाम के अनुसार मरी हुई-सी हो गई।]

MP Board Solutions

प्रश्न 3.
रेखांकित शब्द के आधार पर प्रश्न निर्माण करो
(क) मत्स्याः जलाशये अवसन्।
(ख) धीवराः जलाशयम् अवलोकितवन्तः।
(ग) मृतं प्रत्युत्पन्नमति धीवरः जालात् बहिः अकरोत्।
(घ) कस्मिंश्चित् जलाशये त्रयः मत्स्याः अवसन्।
(ङ) धीवराः मत्स्यान् जाले बध्वा नेष्यन्ति।
उत्तर:
(क) मत्स्याः कुत्र अवसन्
(ख) धीवराः किम अवलोकितवन्तः?
(ग) मृतं प्रत्युत्पन्नमतिम् धीवरः कुतः बहिः अकरोत्?
(घ) कस्मिंश्चित् जलाशये कतिः मत्स्याः अवसन्?
(ङ) धीवराः मत्स्यान् कस्मिन् बध्वा नेष्यन्ति?

प्रश्न 4.
पदच्छेद करो (शब्दों को अलग करो)
सन्धियुक्त पद :
(क) अन्यज्जलाशयं
(ख) एतज्ज्ञात्वा
(ग) निश्चिन्तः
(घ) भगवच्छक्त्या
(ङ) तच्चोक्तम्
(च) निश्चयः
(छ) सच्चरित्रः
(ज) सज्जनः
(झ) दुष्चरित्रः
(ज) तपश्चर्या।
उत्तर:
(क) अन्यत् + जलाशयं
(ख) एतत् + ज्ञात्वा
(ग) निः + चिन्तः
(घ) भगवत् + शक्त्या
(ङ) तत् + च + उक्तम
(च) निः + चयः
(छ) सत् + चरित्रः
(ज) सत् + जनः
(झ) दुः + चरित्रः
(ब) तपः + चर्या

प्रश्न 5.
लकार परिवर्तन करो-
MP Board Class 7th Sanskrit Solutions Chapter 15 मत्स्यत्रयकथा img 1
उत्तर:
(क) वदति
(ख) गच्छति
(ग) अकथयत्
(घ) अगच्छत्
(ङ) भवति
(च) गृह्णाति
(छ) तिष्ठति
(ज) प्राविशत्
(झ) अपठत्
(ब) अपिबन्।

MP Board Solutions

काल 6.
क्रम से वाक्यों को लिखकर कथा लिखो
(क) द्वितीयमत्स्यः प्रत्युत्पन्नमतिः “समयानुगुणं कार्य करोमि” इति निश्चिन्तः अभवत्।
(ख) तृतीयः मत्स्यः जाले पतितः धीवरैः कर्तितः मृतश्च।
(ग) प्रभाते धीवराः जलाशयं गत्वा जालं प्रसार्य मत्स्यान् अगृह्णन्।
(घ) प्रत्युत्पन्नमतिः मृतः इव अतिष्ठत्।
(ङ) वेलाग्रामस्य जलाशये त्रयः मत्स्याः अवसन्।
(च) एकदा धीवराणां वार्तालापं श्रुत्वा जीवनरक्षणाय अनागतविधाता अन्यज्जलाशयम् अगच्छत्।
(छ) तृतीयमत्स्यः यद्भविष्यः अचिन्तयत् “जलशयान्तरेण किं प्रयोजनम्।”
(ज) प्रत्युत्पन्नमति: जले अकूर्दत् जलाशयान्तरे प्राविशच्च।
उत्तर:
(ङ) वेलाग्रामस्य जलाशये त्रयः मत्स्याः अवसन्।
(च) एकदा धीवराणां वार्तालापं श्रुत्वा जीवनरक्षणाय अनागतविधाता अन्यज्जलाशयम् अगच्छत्।
(क) द्वितीयमत्स्यः प्रत्युत्पन्नमतिः “समयानुगुणं कार्यं करोमि” इति निश्चिन्तः अभवत्।
(छ) तृतीयमत्स्यः यद्भविष्यः अचिन्तयत् “जलशयान्तरेण किं प्रयोजनम्।”
(ग) प्रभाते धीवराः जलाशयं गत्वा जालं प्रसार्य मत्स्यान् अगृह्णन्।
(घ) प्रत्युत्पन्नमतिः मृतः इव अतिष्ठत्।
(ज) प्रत्युत्पन्नमतिः जले अकूर्दत् जलाशयान्तरे प्राविशच्च।
(ख) तृतीयः मत्स्यः जाले पतितः धीवरैः कर्तितः मृतश्च।

प्रश्न 7.
दिये गये अव्ययों से वाक्य का निर्माण करोश्वः, एव, इति, अत्र, बहिः, यदि-तर्हिः, नूनं, प्रातः, अपि।
उत्तर:

श्वः अहम् विद्यालयम् गमिष्यामि।
सः अस्मिन् एव ग्रामे वसति।
मोहनः इति नामकः छात्रः क्रीडाम् खेलति।
अत्र आगत्य कार्यम् कुरु।
ग्रामात् बहिः नदी बहति।
यदि सः आगमिष्यति तर्हि अहम् तस्य सहायताम् करिष्यामि।
सः नूनं नगरम् गमिष्यति।
प्रातः भ्रमणार्थम् अहम् गच्छामि।
अहम् तस्य अपि सहायताम् करिष्यामि।
मत्स्यत्रयकथा हिन्दी अनुवाद

वेलाग्रामस्य कस्मिञ्चित् जलाशये अनागतविधाता प्रत्युत्पन्नमतिः यद्यविष्यश्चेति नामकाः त्रयः मत्स्याः अवसन्। कदाचित् तं जलाशयम् अवलोक्य धीवराः परस्परमवदन्, “अस्मिन् जलाशये बहवः मत्स्याः सन्ति, प्रभाते अस्माभिः अत्र अवश्यमेव आगन्तव्यम् इति।” एतादृशं निश्चयं कृत्वा ते अगच्छन्। एतत् श्रुत्वा तेषु मत्स्येषु अनागतविधाता नाम मत्स्यः अकथयत्, “श्वः प्रभाते ते धीवरा: नूनमेव अत्र आगमिष्यन्ति, सर्वान् च मत्स्यान् जाले बध्दता नेष्यन्ति।” एतच्चिन्तयित्वा अनागतविधाता अन्यज्जलाशयं अगच्छत्। एतज्ज्ञात्वा प्रत्युत्पन्नमतिः नाम मत्स्यः “समयानुगणं कार्य करोमि” इति उक्त्वा निश्चिन्तः अभवत्। तृतीयः मत्स्यः यद्मविष्यः अवदत्, “भगवच्छक्त्या अहं जीवामि। यदि मरणमेव निश्चितं तर्हि जलाशयान्तरेण किं प्रयोजनम्? भाग्यानुसारं यद् भविष्यति तद् भवतु” इति।

MP Board Solutions

अनुवाद :
‘वेला’ ग्राम के किसी जलाशय में अनागतविधाता, प्रत्युत्पन्नमति और यद्भविष्यत् नामक तीन मछलियाँ रहती थीं। किसी समय उस तालाब को देखकर धीवर’ आपस में बोले-‘इस जलाशय में बहुत सी मछलियाँ हैं, प्रात:काल हमें यहाँ अवश्य ही आना चाहिए।’ इस तरह का निश्चय करके वे चले गये। इसे सुनकर, उन मछलियों में से ‘अनागतविधाता’ नाम की मछली ने कहा, “कल प्रात:काल ही वे धीवर (मछुआरे) अवश्य ही यहाँ आयेंगे और सभी मछलियों को जाल में बाँधकर ले जायेंगे।” ऐसा सोचकर ‘अनागतविधाता’ तो दूसरे तालाब को चली गई। इसे जानकर ‘प्रत्युत्पन्नमति’ नामक मछली “समय के अनुसार कार्य करती हूँ” ऐसा कहकर चिन्तामुक्त हो गई। तीसरी मछली ‘यद्भविष्यत’ बोली-“भगवान की शक्ति से मैं जीवित हूँ।” यदि मरना ही निश्चय है तो दूसरे जलाशय से क्या लाभ ? भाग्य के अनुसार जो हो, वह हो जाए।”

प्रभाते धीवराः जलाशयं गत्वा जालं प्रसार्य मत्स्यान् अगृणन्। प्रत्युत्पन्नमतिः मृतः इव अतिष्ठत्। मृतमिव प्रत्युत्पन्नमतिं दृष्ट्वा धीवरः तं जालात् बहिः अकरोत्। प्रत्युत्पन्नमतिः स्वानामानुगुणं मतिप्रयोगेण ततः जले अकूर्दत् जलाशयान्तरे प्राविशच्च। तृतीयः मत्स्यः जाले पतितः धीवरैः कर्तितः मृतश्च अभवत्। तच्चोक्तम्-

“अनागतविधाता च प्रत्युत्पन्नमतिस्तथा।
द्वावेतौ सुखमेधेते यद्भविष्यो विनश्यति॥”

अनुवाद :
प्रात:काल धीवरों (मछुआरों) ने तालाब पर जाकर जाल फैलाकर मछलियों को पकड़ा। ‘प्रत्युत्पन्नमति’ मरे हुए जैसी हो गई। मरी हुई सी प्रत्युत्पन्न मति को देखकर धीवर (मछुआरे) ने उसे जाल से बाहर कर दिया। ‘प्रत्युत्पन्नमति’ अपने नाम के अनुसार मति (बुद्धि) का प्रयोग करके इसके बाद जल में कूद गयी और दूसरे जलाशय में प्रवेश कर गयी। तीसरी मछली जाल में गिर जाने से (फंस जाने से) धीवरों के द्वारा काट डाली गई और मर गई। उसने कहा-

“अनागतविधाता और प्रत्युत्पन्नमति ये दोनों सुख से वृद्धि। को प्राप्त हुईं परन्तु ‘यद्भविष्यत्’ नष्ट हो गई है।”

मत्स्यत्रयकथा शब्दार्थाः

मत्स्याः = मछलियाँ। जलाशयः = तालाब। धीवरः = मछुआरा। अवलोक्य = देखकर। नूनम् = अवश्य। बध्वा = बाँधकर। जलाशयान्तरम् = दूसरे जलाशय में। अगृहणन् = पकड़ लिए। सुखमेधेते = (दोनों) सुख से बढ़ रहे हैं। विनश्यति = नष्ट होता है।



Leave a Comment